शुक्रवार, 29 अप्रैल 2011

BhagvatGita-02-32


मूल स्लोकः

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।2.32।।




English translation by Swami Sivananda
2.32 Happy are the Kshatriyas, O Arjuna! who are called upon to fight in such a battle that comes of itself as an open door to heaven.


English commentary by Swami Sivananda
2.32 यदृच्छया of itself, च and, उपपन्नम् come, स्वर्गद्वारम् the gate of heaven, अपावृतम् opened, सुखिनः happy, क्षत्रियाः Kshatriyas, पार्थ O Partha, लभन्ते obtain, युद्धम् battle, ईदृशम् such.Commentary: The scriptures declare that if a Kshatriya dies for a righteous cause on the battlefield, he at once goes to heaven.



Hindi translation by Swami Ram Sukhdas
अपने-आप प्राप्त हुआ युद्ध खुला हुआ स्वर्गका दरवाजा है। हे पृथानन्दन! वे क्षत्रिय बड़े सुखी हैं, जिनको ऐसा युद्ध प्राप्त होता है ।।2.32।।


Hindi commentary by Swami Ramsukhdas
व्याख्या -- यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् -- पाण्डवोंसे जूआ खेलनेमें दुर्योधनने यह शर्त रखी थी कि अगर इसमें आप हार जायँगे, तो आपको बारह वर्षका वनवास और एक वर्षका अज्ञातवास भोगना होगा। तेरहवें वर्षके बाद आपको अपना राज्य मिल जायगा। परन्तु अज्ञातवासमें अगर हमलोग आपलोगोंको खोज लेंगे, तो आप-लोगोंको दुबारा बारह वर्षका वनवास भोगना पड़ेगा। जूएमें हार जानेपर शर्तके अनुसार पाण्डवोंने बारह वर्षका वनवास और एक वर्षका अज्ञातवास भोग लिया। उसके बाद जब उन्होंने अपना राज्य माँगा, तब दुर्योधनने कहा कि मैं बिना युद्ध किये सुईकी तीखी नोक-जितनी जमीन भी नहीं दूँगा। दुर्योधनके ऐसा कहनेपर भी पाण्डवोंकी ओरसे बार-बार सन्धिका प्रस्ताव रखा गया, पर दुर्योधनने पाण्डवोंसे सन्धि स्वीकार नहीं की। इसलिये भगवान् अर्जुनसे कहते हैं कि यह युद्ध तुमलोगोंको अपने-आप प्राप्त हुआ है। अपने-आप प्राप्त हुए धर्ममय युद्धमें जो क्षत्रिय शूरवीरतासे लड़ते हुए मरता है, उसके लिये स्वर्गका दरवाजा खुला हुआ रहता है।सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् -- ऐसा धर्ममय युद्ध जिनको प्राप्त हुआ है, वे क्षत्रिय बड़े सुखी हैं। यहाँ सुखी कहनेका तात्पर्य है कि अपने कर्तव्यका पालन करनेमें जो सुख है, वह सुख सांसारिक भोगोंको भोगनेमें नहीं है। सांसारिक भोगोंका सुख तो पशु-पक्षियोंको भी होता है। अतः जिनको कर्तव्य-पालनका अवसर प्राप्त हुआ है, उनको बड़ा भाग्यशाली मानना चाहिये।सम्बन्ध -- युद्ध न करनेसे क्या हानि होती है -- इसका आगेके चार श्लोकोंमें वर्णन करते हैं ।।2.32।।


Sanskrit commentary by Sri Sankaracharya
-- यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्गद्वारम् अपावृतम् उद्धाटितं ये एतत् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनः ते?एवं कर्तव्यताप्राप्तमपि -- ।।2.32।।



English translation by Swami Gambhirananda (on Sri Sankaracharya's Sanskrit Commentary)
2.32 Why, again, does that battle become a duty? This is being answered (as follows) A specific rule is more authoritative than a general rule. Non-violence is a general rule enjoined by the scriptures, but the duty of fighting is a specific rule for a Ksatriya.: Partha, O son of Partha; are not those Ksatiryas sukhinah, happy Happy in this world as also in the other. who labhante, come across; a yuddham, battle; idrsam, of this kind; upapannam, which presents itself; yadrcchaya, unsought for; and which is an apavrtam, open; svarga-dvaram, gate to heaven? Rites and duties like sacrifices etc. yield their results after the lapse of some time. But the Ksatriyas go to heaven immediatley after dying in battle, because, unlike the minds of others, their minds remaind fully engaged in their immediate duty.



Hindi translation by Sri Harikrishandas Goenka (on Sri Sankaracharya's Sanskrit Commentary)
और भी वह युद्ध किसलिये कर्तव्य है सो कहते हैं -- हे पार्थ ! अनिच्छासे प्राप्त -- बिना माँगे मिले हुए ऐसे खुले हुए स्वर्गद्वाररूप युद्धको जो क्षत्रिय पाते हैं, क्या वे सुखी नहीं हैं? ।।2.32।।


Sanskrit commentary by Sri Ramanuja
अयत्नोपनतम् इदं निरतिशयसुखोपायभूतं निर्विघ्नम् ईदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ।।2.32।।



English translation by Swami Adidevananda (on Sri Ramanuja's Sanskrit Commentary)
2.32 Only the fortunate Ksatriyas, i.e., the meritorious ones, gian such a war as this, which has come unsought, which is the means for the attainment of immeasurable bliss, and which gives an unobstructed pathway to heaven.


Sanskrit commentary by Sri Vallabhacharya
तदेतदुपपादयति -- यदृच्छयेति। सुखिनो भाग्यवन्तः युद्धं स्वर्गद्वारभूतम्।'द्वौ सम्मताविह मृत्यू दुरापौ' इति भागवतवाक्यात् 6।10।33 ।।2.32।।


Sanskrit commentary by Sri Madhusudan Saraswati
ननु युद्धस्य कर्तव्यत्वेऽपि न भीष्मद्रोणादिभिर्गुरुभिः सह तत्कर्तुमुचितमतिगर्हितत्वादित्याशङ्क्याह -- यदृच्छया स्वप्रयत्नव्यतिरेकेण। चोऽवधारणे। अप्रार्थनयैवोपस्थितमीदृशं भीष्मद्रोणादिवीरपुरुषप्रतियोगिकं कीर्तिराज्यलाभदृष्टफलसाधनं युद्धं ये क्षत्रियाः प्रतियोगिकत्वेन लभन्ते ते सुखभाज एव। जये सत्यनायासेनैव यशसो राज्यस्य च लाभात्, पराजये वातिशीघ्रमेव स्वर्गस्य लाभादित्याह -- 'स्वर्गद्वारमपावृतमिति'। अप्रतिबद्धं स्वर्गसाधनं युद्धमव्यवधानेनैव स्वर्गजनकम्। ज्योतिष्टोमादिकं तु चिरतरेण। देहपातस्य प्रतिबन्धाभावस्य चापेक्षणादित्यर्थः। स्वर्गद्वारमित्यनेन श्येनादिवत्प्रत्यवायशङ्का परिहृता। श्येनादयो हि विहिता अपि फलदोषेण दुष्टाः। तत्फलस्य शत्रुवधस्य'न हिंस्यात्सर्वा भूतानि','ब्राह्मणं न हन्यात्' इत्यादिशास्त्रनिषिद्धस्य प्रत्यवायजनकत्वात् फले विध्यभावाच्च न'विधिस्पृष्टे निषेधानवकाशः' इति न्यायावतारः। युद्धस्य हि फलं स्वर्गः स च न निषिद्धः। तथाच मनुः-'आहवेषु मिथोन्योन्यं जिघांसन्ते महीक्षितः। युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः।।' इति। युद्धं तु अग्नीषोभीयाद्यालम्भवद्विहित्वान्न निषेधेन स्प्रष्टुं शक्यते, षोडशिग्रहणादिवद्ग्रहणाग्रहणयोस्तुल्यबलतया विकल्पवत्सामान्यशास्त्रस्य विशेषशास्त्रेण संकोचसंभवात्। तथाच'विधिस्पृष्टे निषेधानवकाशः' इति न्यायाद्युद्धं न प्रत्यवायजनकम्। नापि भीष्मद्रोणादिगुरुब्राह्मणादिवधनिमित्तो दोषस्तेषामाततायित्वात्। तदुक्तं मनुना-'गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम्। आततायिनमायान्तं हन्यादेवाविचारयन्।।आततायिनमायान्तमपि वेदान्तपारगम्। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्।।नाततायिवधे दोषो हन्तुर्भवति कश्चन।।' इत्यादि। ननु'स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः। अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः।।' इति याज्ञवल्क्यवचनादाततायिब्राह्मणवधेऽपि प्रत्यवायोऽस्त्येव।'ब्राह्मणं न हन्यात्' इति हि दृष्टप्रयोजनानपेक्षत्वाद्धर्मशास्त्रम्,'जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्' इति च स्वजीवनार्थत्वादर्थशास्त्रम्। अत्रोच्यते'ब्रह्मणे ब्राह्मणमालभेत' इतिवद्युद्धविधायकमपि धर्मशास्त्रमेव।'सुखदुःखे समे कृत्वा' इत्यत्र दृष्टप्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात्। याज्ञवल्क्यवचनं तु दृष्टप्रयोजनोद्देश्यककूटयुद्धादिकृतवधविषयमित्यदोषः। मिताक्षराकारस्तु -- 'धर्मार्थसंनिपातेऽर्थग्राहिण एतदेवेति द्वादशवार्षिकप्रायश्चित्तस्यैतच्छब्दपरामृष्टस्यापस्तम्बेन विधानान्मित्रलब्ध्याद्यर्थशास्त्रानुसारेण चतुष्पाद्व्यवहारे शत्रोरपि जये धर्मशास्त्रातिक्रमो न कर्तव्य इत्येतत्परं वचनमेतत्' इत्याह। भवत्वेवं न नो हानिः। तदेवं युद्धकरणे सुखोक्तेः'स्वजनं हि कथं हत्वा सुखिनः स्याम माधव' इत्यर्जुनोक्तमपाकृतम् ।।2.32।।


Sanskrit commentary by Sri Madhvacharya
Sri Madhvacharya did not comment on this sloka. ।।2.32।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें